sanskrit preivous paper test
sanskrit mock test

प्रश्न 1 – ” संस्कृतव्याकरणे लोपः शब्देन वर्णस्य का अवस्था सूच्यते ?( स्कूल् व्याख्याता 2016)
(A) अदर्शनम्
(B) विकारः
(C) नाशः
उत्तर देखें –
प्रश्न 2 – निम्न्लिखित्तेषु संयोगसंग्यायुतः शब्दः वर्तते ? ( स्कूल् व्याख्याता 2016)
(A) हरीशः
(B) यमुनेशः
(C) जलदः
(D) अम्बुदः
प्रश्न 3 – मध्वरिः शब्दे संहितासंज्ञको वणो स्तः ? ( स्कूल् व्याख्याता 2016)
(A) म ,अ
(D) व् ,र्
उत्तर देखें –
प्रश्न 4 – निम्न्लिखेतेषु पदसंज्ञकः शब्दः अस्तिः ? ( स्कूल् व्याख्याता 2016)
(A) लता
(B) गुरु
(D) फ़ल
उत्तर देखें –
प्रश्न 5 – ” संस्कृतभाषायाम स्वराः सन्ति ? ( REET 2016, LEVAL-I)
(A) य् व् र् ल्
(B) श् ष स् ह्
(C) अ इ उ ऋ
(D) 거 म् ङ न्
(A) पञ्च
(B) एकादश
(C) द्वादश
(D) द्विधा
उत्तर देखें –
प्रश्न 7 – संस्कृतव्याकरणे इत्संज्ञकस्य किं भवति ? (स्कूल् व्याख्याता 2016)
(A) लोपः
(B) विपर्ययः
(C) आगमः
(D) व्रद्वि
उत्तर देखें –
प्रश्न 8 – ‘ इति + आदिः ‘ इत्यत्र सन्धिः वर्तते ? ( REET 2016, LEVAL-I)
(A) गुण संधिः
(B) वृद्धि संधिः
(C) उपपद संधिः
(D) यण संधिः
उत्तर देखें
प्रश्न 9 – निम्नलिखितेषु प्रग्रह्म्संज्ञकः शब्दः अस्ति ? ” ( स्कूल् व्याख्याता 2016)
(A) गङ्गगाः
(B) गुरुः
(C) विष्णू
(D) हरिः
उत्तर देखें –
(A) स्प्रष्तं
(B) ईशत्सप्रषट्म
(C) संव्रतम
(D) विवृतम्
उत्तर देखें –
(A) अ ,इ , उ ,ए
(B) श् ष स् ह्
(C) अ इ उ ऋ
(D) 거 म् ङ न्
उत्तर देखें –
प्रश्न 12 – ‘उ ‘ स्वरस्य उचारणस्थानं भवति ? ( LEVAL-I 2011 )
(A) कण्ठः
(B) ओष्ठो
(C) मूर्धा
(D) तालु
उत्तर देखें –
प्रश्न 13 – ‘ऋ’ ? ( REET 2016, LEVAL-I)
(A) शिक्षायाम क्षेत्रे
(C) शिक्षया क्षेत्रे
(D) शिक्षायाः क्षेत्रे
उत्तर देखें –
प्रश्न 14 – “स्थितः ” इत्यत्र कः प्रत्ययः वर्तते ? ( REET 2016, LEVAL-I)
(A) स्था + क्तवतु प्रत्यय
(B) स्था + शतृ प्रत्यय
(C) स्था + क्त प्रत्यय
(D) स्थ + इतः प्रत्यय
उत्तर देखें –
प्रश्न 15 – पवित्रतमा इत्यत्र कः प्रत्ययः ? ( REET 2016, LEVAL-I)
(A) तरप
(D) तव्यत
उत्तर देखें –