संस्कृत संधि टेस्ट / sanskrit sandhi test for All Exams

sanskrit shandhi test /presvious paper /mock test
(A) नाटकम्
(B) महाकाव्यम्
(C) खण्ड्काव्यं
(D) कथा
उत्तर देखें –
(A) यथेस्ट + अम्
(B) यथा + एष्टम
(C) यथेष् + तम
(D) यथा + इष्टम्
अं + चितः पदस्य संधिः स्यात्
(A) अन्गचितः
(B) अच्चितः
(C) आनचितः
(D) अञ्चितः
उत्तर देखें –
प्रश्न 4 -धात्रंशः पदस्य संधिविच्छेदः स्यात् ? ( स्कूल् व्याख्याता 2016)
(A) धातृ + अंशः
(B) धात + त्रन्श
(C) धातरि + अंशः
(D) धात + त्रन्श
उत्तर देखें –
(A) आव
(B) व्
(C) अव्
(D) ओव्
(A) देवैश्रर्यम्
(B) उपेन्द्रः
(C) गनःगोद्कं
(D) जनेकता
प्रश्न 7 – यण वर्णानां उच्चारणे बाह्यप्रयत्नस्य नाम अस्ति ? (स्कूल् व्याख्याता 2016)
(A) अल्पप्राणः
(B) महाप्राणः
(C) घोषः
(D) विवारः
प्रश्न 8 – ‘ पुना रमते पदस्य संधिसुत्रानुसारेण संधिविछेदः स्यात् ? ( REET 2016, LEVAL-I)
(A) पुन + रमते
(B) पुनश् + रमते
(C) पुनु + रमते
(D) पुनर् + रमते
प्रश्न 9 – निम्नलिखितेषु प्रग्रह्म्संज्ञकः शब्दः अस्ति ? ” ( स्कूल् व्याख्याता 2016)
(A) गङ्गगाः
(B) गुरुः
(C) विष्णू
(D) हरिः
(A) निकृष्टः
(B) वागीशः
(C) संससठः
(D) प्रशनः
प्रश्न 11 – ‘उ ‘ स्वरस्य उचारणस्थानं भवति ? ( LEVAL-I 2011 )
(A) कण्ठः
(B) ओष्ठो
(C) मूर्धा
(D) तालु