Sanskrit REET/ RTET level 1 Solved Pdf paper /sanskrit pdf and test
Sanskrit Mock test For All Exams
PART-1 |
प्रश्न 1 – ” ઞ , म, ङ,ण ,न ” व्यञ्जनानां उच्चारणस्थानम कः वर्तते ?
( REET 2016, LEVAL-I)
(A) नासिका
(B) मुखं
(C) जिव्हामूलम
(D) कण्ठोंष्ठम
उत्तर देखें –
प्रश्न 2 – ऋटुरषाणाम…………………………….. ? ( REET 2016, LEVAL-I)
(A) कण्ठः
(B) कण्ठतालु
(C) जिव्हा
(D) मूर्धा
(A) कण्ठः
(B) कण्ठतालु
(C) जिव्हा
(D) मूर्धा
उत्तर देखें –
प्रश्न 3 – बाह्यप्रयत्नानि सन्ति ? ( REET 2016, LEVAL-I)
(A) प⋺च(B) एकादश(C) सप्त(D) चत्वारि
(A) प⋺च(B) एकादश(C) सप्त(D) चत्वारि
उत्तर देखें –
प्रश्न 4 – ‘ य ‘ कारस्य उच्चारणस्थानं किम ? ( REET 2016, LEVAL-I)
(A) नासिका
(A) नासिका
(B) मुखं
(C) जिव्हामूलम
(D) कण्ठोंष्ठम
उत्तर देखें –
प्रश्न 5 – ” संस्कृतभाषायाम स्वराः सन्ति ? ( REET 2016, LEVAL-I)
(A) य् व् र् ल्
(B) श् ष स् ह्
(C) अ इ उ ऋ
(D) 거 म् ङ न्
उत्तर देखें –
(A) य् व् र् ल्
(B) श् ष स् ह्
(C) अ इ उ ऋ
(D) 거 म् ङ न्
उत्तर देखें –
प्रश्न 6 – ‘ अत्युतमे ‘ पदे संधि विछेदः करणीयः ? ( REET 2016, LEVAL-I)
(A) अति + उत्तमे
(B) अत्य + उत्तमे
(C) अति + तमे
(D) अत्यु +तमे
(A) अति + उत्तमे
(B) अत्य + उत्तमे
(C) अति + तमे
(D) अत्यु +तमे
उत्तर देखें –
प्रश्न 7 – ‘प्रहरीव ‘ अत्र सन्धिविच्छेदं कुरुत ? ( REET 2016, LEVAL-I)
(A) प्रहरी + इव
(B) प्रह + रीव
(C) प्रहर + इव
(D) प्र + हरीव
उत्तर देखें –
(A) प्रहरी + इव
(B) प्रह + रीव
(C) प्रहर + इव
(D) प्र + हरीव
उत्तर देखें –
प्रश्न 8 – ‘ इति + आदिः ‘ इत्यत्र सन्धिः वर्तते ? ( REET 2016, LEVAL-I)
(A) गुण संधिः
(B) वृद्धि संधिः
(C) उपपद संधिः
(D) यण संधिः
(A) गुण संधिः
(B) वृद्धि संधिः
(C) उपपद संधिः
(D) यण संधिः
उत्तर देखें
प्रश्न 9 – प्रथमाविभक्तिःकस्मिन अर्थे भवति ? ” ( REET 2016, LEVAL-I)
(A) उपमाथ्रे
(B) कारणार्थे
(C) लिंगपरिमाणवचनमात्रे
(D) परिभाषाथ्रे
(A) उपमाथ्रे
(B) कारणार्थे
(C) लिंगपरिमाणवचनमात्रे
(D) परिभाषाथ्रे
उत्तर देखें –
प्रश्न 10 – ” पञ्चगंगम इत्यत्र समासः अस्ति ? ( REET 2016, LEVAL-II )
(A) बहुब्रीहिः
(B) कर्मधारयः
(C) द्विगुः
(D) अवयवीभावः
उत्तर देखें –
(A) बहुब्रीहिः
(B) कर्मधारयः
(C) द्विगुः
(D) अवयवीभावः
उत्तर देखें –
प्रश्न 11 – “मातापितरौ” इत्यस्य समासविग्रहः अस्ति ? ( REET 2016, LEVAL-I)
(A) माता च पिता च
(B) मातुः पितरः
(C) मत्ता पितरौ
(D) मात्रो पितरो
(A) माता च पिता च
(B) मातुः पितरः
(C) मत्ता पितरौ
(D) मात्रो पितरो
उत्तर देखें –
प्रश्न 12 – विधाविहीनः इत्यत्र समासः कः ? (REET 2016, LEVAL-I)
(A) कर्मधारयः
(B) तत्पुरुषः
(C) बहुब्रीहिः
(D) अव्ययीभावः
(A) कर्मधारयः
(B) तत्पुरुषः
(C) बहुब्रीहिः
(D) अव्ययीभावः
उत्तर देखें –
प्रश्न 13 – “शिक्षाक्षेत्रे ” इत्यत्र समासविग्रहः अस्ति ? ( REET 2016, LEVAL-I)
(A) शिक्षायाम क्षेत्रे
(A) शिक्षायाम क्षेत्रे
(B) शिक्षाम क्षेत्रे
(C) शिक्षया क्षेत्रे
(D) शिक्षायाः क्षेत्रे
उत्तर देखें –
प्रश्न 14 – “स्थितः ” इत्यत्र कः प्रत्ययः वर्तते ? ( REET 2016, LEVAL-I)
(A) स्था + क्तवतु प्रत्यय
(B) स्था + शतृ प्रत्यय
(C) स्था + क्त प्रत्यय
(D) स्थ + इतः प्रत्यय
(A) स्था + क्तवतु प्रत्यय
(B) स्था + शतृ प्रत्यय
(C) स्था + क्त प्रत्यय
(D) स्थ + इतः प्रत्यय
उत्तर देखें –
प्रश्न 15 – पवित्रतमा इत्यत्र कः प्रत्ययः ? ( REET 2016, LEVAL-I)
(A) तरप
(B) तसिल
(A) तरप
(B) तसिल
(C) तमप
(D) तव्यत
उत्तर देखें –
प्रश्न 16 – प्रच्छननम अत्र कः प्रयुक्तः ? ( REET 2016, LEVAL-I)
(A) शतृ
(B) क्तः
(C) क्तवतु
(D) uवुल
(A) शतृ
(B) क्तः
(C) क्तवतु
(D) uवुल
उत्तर देखें –
प्रश्न 17 – धृत्वा इत्यत्र कः प्रत्ययः प्रयुक्तः ? ( REET 2016, LEVAL-I)
(A) क्त
(B) शानच
(C) क्तवतु
(D) क्त्वा
(A) क्त
(B) शानच
(C) क्तवतु
(D) क्त्वा
उत्तर देखें –
प्रश्न 18 – “दिशि ” इत्यस्तिमन पदे का विभक्तिः ? किम वचनं च ? ( REET 2016, LEVAL-I)
(A) षष्ठी – एकवचनम
(B) द्वितीया – एकवचनम
(C) सप्तमी – द्विवचनम
(D) सप्तमी – एकवचनम
उत्तर देखें –
प्रश्न 19 – “तीर्थयात्रायै ” इत्यस्य का विभक्तिः ? ( REET 2016, LEVAL-I)
(A) षष्ठी
(A) षष्ठी
(B) चतुर्थी
(C) पञ्चमी
(D) तृतीया
उत्तर देखें –
प्रश्न 20 – ‘ गुरुणाम ‘ इत्यत्र का विभक्तिः अस्ति ? ( REET 2016, LEVAL-I)
(A) सप्तमी – एकवचनम
(B) षष्ठी – एकवचनम
(C) षष्ठी – बहुवचनम
(D) तृतीया – बहुवचनम
(B) षष्ठी – एकवचनम
(C) षष्ठी – बहुवचनम
(D) तृतीया – बहुवचनम
उत्तर देखें –
प्रश्न 21 – राजसु शब्दस्य मूलशब्दः अस्ति ? ( REET 2016, LEVAL-I)
(A) राजा
(B) राज
(C) राजन
(D) राजस
(A) राजा
(B) राज
(C) राजन
(D) राजस
उत्तर देखें –
प्रश्न 22 – ” यशः ” इत्यत्र का विभक्तिः अस्ति ? ( REET 2016, LEVAL-I)
(A) षष्ठी
(A) षष्ठी
(B) प्रथमा
(C) पञ्चमी
(D) तृतीया
उत्तर देखें –
प्रश्न 23 – ” मम ” इत्यस्य का विभक्तिः ? ( REET 2016, LEVAL-I)
(A) प्रथमा
(B) षष्ठी
(C) पञ्चमी
(D) तृतीया
(A) प्रथमा
(B) षष्ठी
(C) पञ्चमी
(D) तृतीया
उत्तर देखें –
प्रश्न 24 – ” सर्व ” शब्दस्य पुल्लिंग बहुवचने रूपम अस्ति ? ( REET 2016, LEVAL-I)
(A) सर्वा
(B) सर्वाणि
(C) सर्वे
(D) सर्वम
(A) सर्वा
(B) सर्वाणि
(C) सर्वे
(D) सर्वम
उत्तर देखें –
प्रश्न 25 – “प्राप्नोति ” इत्यत्र क्रियायाः लकारः अस्ति ? ( REET 2016, LEVAL-I)
(A) प्राप् धातु
(B) प्रप धातु
(C) प्रपन धातु
(D) आप धातु
(A) प्राप् धातु
(B) प्रप धातु
(C) प्रपन धातु
(D) आप धातु
उत्तर देखें –
प्रश्न 26 – ” अपालयत ” इत्यत्र लकारः अस्ति ? ( REET 2016, LEVAL-I)
(A) लोट लकार
(A) लोट लकार
(B) लट लकार
(C) लुंङ लकार
(D) लङ लकार
उत्तर देखें –
प्रश्न 27 – “अस्ति ” इति पदं लङलकारे परिवर्तयत ? (REET 2016, LEVAL-I)
(A) अत्ति
(B) आसीत्
(C) स्तः
(D) सन्ति
(A) अत्ति
(B) आसीत्
(C) स्तः
(D) सन्ति
उत्तर देखें –
प्रश्न 28 – ” निगर्ताः ” इत्यत्र कः उपसर्गः ? ( REET 2016, LEVAL-I)
(A) निः
(A) निः
(B) निस
(C) नि
(D) निर
उत्तर देखें –
प्रश्न 29 – वाक्यामिदं संशोधयत – ” बालकाः पुस्तकं रोचते ” ? ( REET 2016, LEVAL-I)
(A) बालकं पुस्तकं रोचते
(B) बालकाय पुस्तकं रोचते
(C) बालकेन पुस्तकं रोचते
(D) बालकस्य पुस्तकं रोचते
(A) बालकं पुस्तकं रोचते
(B) बालकाय पुस्तकं रोचते
(C) बालकेन पुस्तकं रोचते
(D) बालकस्य पुस्तकं रोचते
उत्तर देखें –
प्रश्न 30 – सः गृहम गच्छति वाक्यस्यास्य वाच्चपरिवर्तनं कुरुत ? (REET 2016 LEVAL-I)
(A) तेन गृहम गम्यते
(B) तया गृहम गच्छते
(C) तेन गृहम गच्छति
(D) तेन गृहे गम्यते
(B) तया गृहम गच्छते
(C) तेन गृहम गच्छति
(D) तेन गृहे गम्यते
उत्तर देखें –
प्रश्न 31 – निम्नलिखितसूक्तैः समुचितपदेन रिक्त स्थानं पुर्यात
– दुबलस्य ……………… राजा ? ( REET 2016 LEVAL I)
(A) जनं
(B) बलम
(C) धनम
(D) धर्मम
– दुबलस्य ……………… राजा ? ( REET 2016 LEVAL I)
(A) जनं
(B) बलम
(C) धनम
(D) धर्मम
उत्तर देखें –
प्रश्न 32 अधोलिखितवाकस्य वाच्चपरिवर्तनं कुरतः अहं ग्रामं गच्छामि ? ( REET 2016 LEVAL-I) ?
(A) मया ग्रामम गम्यते
(A) मया ग्रामम गम्यते
(B) तया गृहम गच्छते
(C) तेन गृहम गच्छति
(D) तेन गृहे गम्यते
उत्तर देखें –
प्रश्न 33 – सः गृहम गच्छति वाक्यस्यास्य वाच्चपरिवर्तनं कुरुत ? (REET 2016 LEVAL I)
(A) तेन गृहम गम्यते
(B) तया गृहम गच्छते
(C) तेन गृहम गच्छति
(D) तेन गृहे गम्यते
उत्तर देखें –
(B) तया गृहम गच्छते
(C) तेन गृहम गच्छति
(D) तेन गृहे गम्यते
उत्तर देखें –
प्रश्न 34 – ” कवियों में कालिदास श्रेष्ठ है ” अस्य वाकस्य संस्कृते अनुवादं कुरुत ? (REET-2016 LEVAL I)
(A) कविषु कालिदासः श्रेष्ठः
(B) कवे कालिदासः श्रेष्ठः
(C) कवयोः कालिदासः श्रेष्ठः
(D) कविषु कालिदासः श्रेस्ठ ः
(B) कवे कालिदासः श्रेष्ठः
(C) कवयोः कालिदासः श्रेष्ठः
(D) कविषु कालिदासः श्रेस्ठ ः
उत्तर देखें –